| Singular | Dual | Plural |
Nominative |
वितृप्तका
vitṛptakā
|
वितृप्तके
vitṛptake
|
वितृप्तकाः
vitṛptakāḥ
|
Vocative |
वितृप्तके
vitṛptake
|
वितृप्तके
vitṛptake
|
वितृप्तकाः
vitṛptakāḥ
|
Accusative |
वितृप्तकाम्
vitṛptakām
|
वितृप्तके
vitṛptake
|
वितृप्तकाः
vitṛptakāḥ
|
Instrumental |
वितृप्तकया
vitṛptakayā
|
वितृप्तकाभ्याम्
vitṛptakābhyām
|
वितृप्तकाभिः
vitṛptakābhiḥ
|
Dative |
वितृप्तकायै
vitṛptakāyai
|
वितृप्तकाभ्याम्
vitṛptakābhyām
|
वितृप्तकाभ्यः
vitṛptakābhyaḥ
|
Ablative |
वितृप्तकायाः
vitṛptakāyāḥ
|
वितृप्तकाभ्याम्
vitṛptakābhyām
|
वितृप्तकाभ्यः
vitṛptakābhyaḥ
|
Genitive |
वितृप्तकायाः
vitṛptakāyāḥ
|
वितृप्तकयोः
vitṛptakayoḥ
|
वितृप्तकानाम्
vitṛptakānām
|
Locative |
वितृप्तकायाम्
vitṛptakāyām
|
वितृप्तकयोः
vitṛptakayoḥ
|
वितृप्तकासु
vitṛptakāsu
|