Sanskrit tools

Sanskrit declension


Declension of वितृप्तका vitṛptakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृप्तका vitṛptakā
वितृप्तके vitṛptake
वितृप्तकाः vitṛptakāḥ
Vocative वितृप्तके vitṛptake
वितृप्तके vitṛptake
वितृप्तकाः vitṛptakāḥ
Accusative वितृप्तकाम् vitṛptakām
वितृप्तके vitṛptake
वितृप्तकाः vitṛptakāḥ
Instrumental वितृप्तकया vitṛptakayā
वितृप्तकाभ्याम् vitṛptakābhyām
वितृप्तकाभिः vitṛptakābhiḥ
Dative वितृप्तकायै vitṛptakāyai
वितृप्तकाभ्याम् vitṛptakābhyām
वितृप्तकाभ्यः vitṛptakābhyaḥ
Ablative वितृप्तकायाः vitṛptakāyāḥ
वितृप्तकाभ्याम् vitṛptakābhyām
वितृप्तकाभ्यः vitṛptakābhyaḥ
Genitive वितृप्तकायाः vitṛptakāyāḥ
वितृप्तकयोः vitṛptakayoḥ
वितृप्तकानाम् vitṛptakānām
Locative वितृप्तकायाम् vitṛptakāyām
वितृप्तकयोः vitṛptakayoḥ
वितृप्तकासु vitṛptakāsu