Sanskrit tools

Sanskrit declension


Declension of वितृष्णा vitṛṣṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृष्णा vitṛṣṇā
वितृष्णे vitṛṣṇe
वितृष्णाः vitṛṣṇāḥ
Vocative वितृष्णे vitṛṣṇe
वितृष्णे vitṛṣṇe
वितृष्णाः vitṛṣṇāḥ
Accusative वितृष्णाम् vitṛṣṇām
वितृष्णे vitṛṣṇe
वितृष्णाः vitṛṣṇāḥ
Instrumental वितृष्णया vitṛṣṇayā
वितृष्णाभ्याम् vitṛṣṇābhyām
वितृष्णाभिः vitṛṣṇābhiḥ
Dative वितृष्णायै vitṛṣṇāyai
वितृष्णाभ्याम् vitṛṣṇābhyām
वितृष्णाभ्यः vitṛṣṇābhyaḥ
Ablative वितृष्णायाः vitṛṣṇāyāḥ
वितृष्णाभ्याम् vitṛṣṇābhyām
वितृष्णाभ्यः vitṛṣṇābhyaḥ
Genitive वितृष्णायाः vitṛṣṇāyāḥ
वितृष्णयोः vitṛṣṇayoḥ
वितृष्णानाम् vitṛṣṇānām
Locative वितृष्णायाम् vitṛṣṇāyām
वितृष्णयोः vitṛṣṇayoḥ
वितृष्णासु vitṛṣṇāsu