Singular | Dual | Plural | |
Nominative |
वितृष्णा
vitṛṣṇā |
वितृष्णे
vitṛṣṇe |
वितृष्णाः
vitṛṣṇāḥ |
Vocative |
वितृष्णे
vitṛṣṇe |
वितृष्णे
vitṛṣṇe |
वितृष्णाः
vitṛṣṇāḥ |
Accusative |
वितृष्णाम्
vitṛṣṇām |
वितृष्णे
vitṛṣṇe |
वितृष्णाः
vitṛṣṇāḥ |
Instrumental |
वितृष्णया
vitṛṣṇayā |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णाभिः
vitṛṣṇābhiḥ |
Dative |
वितृष्णायै
vitṛṣṇāyai |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णाभ्यः
vitṛṣṇābhyaḥ |
Ablative |
वितृष्णायाः
vitṛṣṇāyāḥ |
वितृष्णाभ्याम्
vitṛṣṇābhyām |
वितृष्णाभ्यः
vitṛṣṇābhyaḥ |
Genitive |
वितृष्णायाः
vitṛṣṇāyāḥ |
वितृष्णयोः
vitṛṣṇayoḥ |
वितृष्णानाम्
vitṛṣṇānām |
Locative |
वितृष्णायाम्
vitṛṣṇāyām |
वितृष्णयोः
vitṛṣṇayoḥ |
वितृष्णासु
vitṛṣṇāsu |