Singular | Dual | Plural | |
Nominative |
वितरम्
vitaram |
वितरे
vitare |
वितराणि
vitarāṇi |
Vocative |
वितर
vitara |
वितरे
vitare |
वितराणि
vitarāṇi |
Accusative |
वितरम्
vitaram |
वितरे
vitare |
वितराणि
vitarāṇi |
Instrumental |
वितरेण
vitareṇa |
वितराभ्याम्
vitarābhyām |
वितरैः
vitaraiḥ |
Dative |
वितराय
vitarāya |
वितराभ्याम्
vitarābhyām |
वितरेभ्यः
vitarebhyaḥ |
Ablative |
वितरात्
vitarāt |
वितराभ्याम्
vitarābhyām |
वितरेभ्यः
vitarebhyaḥ |
Genitive |
वितरस्य
vitarasya |
वितरयोः
vitarayoḥ |
वितराणाम्
vitarāṇām |
Locative |
वितरे
vitare |
वितरयोः
vitarayoḥ |
वितरेषु
vitareṣu |