Sanskrit tools

Sanskrit declension


Declension of वितरणाचार्य vitaraṇācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितरणाचार्यः vitaraṇācāryaḥ
वितरणाचार्यौ vitaraṇācāryau
वितरणाचार्याः vitaraṇācāryāḥ
Vocative वितरणाचार्य vitaraṇācārya
वितरणाचार्यौ vitaraṇācāryau
वितरणाचार्याः vitaraṇācāryāḥ
Accusative वितरणाचार्यम् vitaraṇācāryam
वितरणाचार्यौ vitaraṇācāryau
वितरणाचार्यान् vitaraṇācāryān
Instrumental वितरणाचार्येण vitaraṇācāryeṇa
वितरणाचार्याभ्याम् vitaraṇācāryābhyām
वितरणाचार्यैः vitaraṇācāryaiḥ
Dative वितरणाचार्याय vitaraṇācāryāya
वितरणाचार्याभ्याम् vitaraṇācāryābhyām
वितरणाचार्येभ्यः vitaraṇācāryebhyaḥ
Ablative वितरणाचार्यात् vitaraṇācāryāt
वितरणाचार्याभ्याम् vitaraṇācāryābhyām
वितरणाचार्येभ्यः vitaraṇācāryebhyaḥ
Genitive वितरणाचार्यस्य vitaraṇācāryasya
वितरणाचार्ययोः vitaraṇācāryayoḥ
वितरणाचार्याणाम् vitaraṇācāryāṇām
Locative वितरणाचार्ये vitaraṇācārye
वितरणाचार्ययोः vitaraṇācāryayoḥ
वितरणाचार्येषु vitaraṇācāryeṣu