Singular | Dual | Plural | |
Nominative |
वितीर्णः
vitīrṇaḥ |
वितीर्णौ
vitīrṇau |
वितीर्णाः
vitīrṇāḥ |
Vocative |
वितीर्ण
vitīrṇa |
वितीर्णौ
vitīrṇau |
वितीर्णाः
vitīrṇāḥ |
Accusative |
वितीर्णम्
vitīrṇam |
वितीर्णौ
vitīrṇau |
वितीर्णान्
vitīrṇān |
Instrumental |
वितीर्णेन
vitīrṇena |
वितीर्णाभ्याम्
vitīrṇābhyām |
वितीर्णैः
vitīrṇaiḥ |
Dative |
वितीर्णाय
vitīrṇāya |
वितीर्णाभ्याम्
vitīrṇābhyām |
वितीर्णेभ्यः
vitīrṇebhyaḥ |
Ablative |
वितीर्णात्
vitīrṇāt |
वितीर्णाभ्याम्
vitīrṇābhyām |
वितीर्णेभ्यः
vitīrṇebhyaḥ |
Genitive |
वितीर्णस्य
vitīrṇasya |
वितीर्णयोः
vitīrṇayoḥ |
वितीर्णानाम्
vitīrṇānām |
Locative |
वितीर्णे
vitīrṇe |
वितीर्णयोः
vitīrṇayoḥ |
वितीर्णेषु
vitīrṇeṣu |