Singular | Dual | Plural | |
Nominative |
वितीर्णा
vitīrṇā |
वितीर्णे
vitīrṇe |
वितीर्णाः
vitīrṇāḥ |
Vocative |
वितीर्णे
vitīrṇe |
वितीर्णे
vitīrṇe |
वितीर्णाः
vitīrṇāḥ |
Accusative |
वितीर्णाम्
vitīrṇām |
वितीर्णे
vitīrṇe |
वितीर्णाः
vitīrṇāḥ |
Instrumental |
वितीर्णया
vitīrṇayā |
वितीर्णाभ्याम्
vitīrṇābhyām |
वितीर्णाभिः
vitīrṇābhiḥ |
Dative |
वितीर्णायै
vitīrṇāyai |
वितीर्णाभ्याम्
vitīrṇābhyām |
वितीर्णाभ्यः
vitīrṇābhyaḥ |
Ablative |
वितीर्णायाः
vitīrṇāyāḥ |
वितीर्णाभ्याम्
vitīrṇābhyām |
वितीर्णाभ्यः
vitīrṇābhyaḥ |
Genitive |
वितीर्णायाः
vitīrṇāyāḥ |
वितीर्णयोः
vitīrṇayoḥ |
वितीर्णानाम्
vitīrṇānām |
Locative |
वितीर्णायाम्
vitīrṇāyām |
वितीर्णयोः
vitīrṇayoḥ |
वितीर्णासु
vitīrṇāsu |