Sanskrit tools

Sanskrit declension


Declension of वितीर्ण vitīrṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितीर्णम् vitīrṇam
वितीर्णे vitīrṇe
वितीर्णानि vitīrṇāni
Vocative वितीर्ण vitīrṇa
वितीर्णे vitīrṇe
वितीर्णानि vitīrṇāni
Accusative वितीर्णम् vitīrṇam
वितीर्णे vitīrṇe
वितीर्णानि vitīrṇāni
Instrumental वितीर्णेन vitīrṇena
वितीर्णाभ्याम् vitīrṇābhyām
वितीर्णैः vitīrṇaiḥ
Dative वितीर्णाय vitīrṇāya
वितीर्णाभ्याम् vitīrṇābhyām
वितीर्णेभ्यः vitīrṇebhyaḥ
Ablative वितीर्णात् vitīrṇāt
वितीर्णाभ्याम् vitīrṇābhyām
वितीर्णेभ्यः vitīrṇebhyaḥ
Genitive वितीर्णस्य vitīrṇasya
वितीर्णयोः vitīrṇayoḥ
वितीर्णानाम् vitīrṇānām
Locative वितीर्णे vitīrṇe
वितीर्णयोः vitīrṇayoḥ
वितीर्णेषु vitīrṇeṣu