Sanskrit tools

Sanskrit declension


Declension of वित्कोटिका vitkoṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्कोटिका vitkoṭikā
वित्कोटिके vitkoṭike
वित्कोटिकाः vitkoṭikāḥ
Vocative वित्कोटिके vitkoṭike
वित्कोटिके vitkoṭike
वित्कोटिकाः vitkoṭikāḥ
Accusative वित्कोटिकाम् vitkoṭikām
वित्कोटिके vitkoṭike
वित्कोटिकाः vitkoṭikāḥ
Instrumental वित्कोटिकया vitkoṭikayā
वित्कोटिकाभ्याम् vitkoṭikābhyām
वित्कोटिकाभिः vitkoṭikābhiḥ
Dative वित्कोटिकायै vitkoṭikāyai
वित्कोटिकाभ्याम् vitkoṭikābhyām
वित्कोटिकाभ्यः vitkoṭikābhyaḥ
Ablative वित्कोटिकायाः vitkoṭikāyāḥ
वित्कोटिकाभ्याम् vitkoṭikābhyām
वित्कोटिकाभ्यः vitkoṭikābhyaḥ
Genitive वित्कोटिकायाः vitkoṭikāyāḥ
वित्कोटिकयोः vitkoṭikayoḥ
वित्कोटिकानाम् vitkoṭikānām
Locative वित्कोटिकायाम् vitkoṭikāyām
वित्कोटिकयोः vitkoṭikayoḥ
वित्कोटिकासु vitkoṭikāsu