| Singular | Dual | Plural |
Nominative |
वित्रस्तकः
vitrastakaḥ
|
वित्रस्तकौ
vitrastakau
|
वित्रस्तकाः
vitrastakāḥ
|
Vocative |
वित्रस्तक
vitrastaka
|
वित्रस्तकौ
vitrastakau
|
वित्रस्तकाः
vitrastakāḥ
|
Accusative |
वित्रस्तकम्
vitrastakam
|
वित्रस्तकौ
vitrastakau
|
वित्रस्तकान्
vitrastakān
|
Instrumental |
वित्रस्तकेन
vitrastakena
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकैः
vitrastakaiḥ
|
Dative |
वित्रस्तकाय
vitrastakāya
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकेभ्यः
vitrastakebhyaḥ
|
Ablative |
वित्रस्तकात्
vitrastakāt
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकेभ्यः
vitrastakebhyaḥ
|
Genitive |
वित्रस्तकस्य
vitrastakasya
|
वित्रस्तकयोः
vitrastakayoḥ
|
वित्रस्तकानाम्
vitrastakānām
|
Locative |
वित्रस्तके
vitrastake
|
वित्रस्तकयोः
vitrastakayoḥ
|
वित्रस्तकेषु
vitrastakeṣu
|