Sanskrit tools

Sanskrit declension


Declension of वित्रस्तक vitrastaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्रस्तकम् vitrastakam
वित्रस्तके vitrastake
वित्रस्तकानि vitrastakāni
Vocative वित्रस्तक vitrastaka
वित्रस्तके vitrastake
वित्रस्तकानि vitrastakāni
Accusative वित्रस्तकम् vitrastakam
वित्रस्तके vitrastake
वित्रस्तकानि vitrastakāni
Instrumental वित्रस्तकेन vitrastakena
वित्रस्तकाभ्याम् vitrastakābhyām
वित्रस्तकैः vitrastakaiḥ
Dative वित्रस्तकाय vitrastakāya
वित्रस्तकाभ्याम् vitrastakābhyām
वित्रस्तकेभ्यः vitrastakebhyaḥ
Ablative वित्रस्तकात् vitrastakāt
वित्रस्तकाभ्याम् vitrastakābhyām
वित्रस्तकेभ्यः vitrastakebhyaḥ
Genitive वित्रस्तकस्य vitrastakasya
वित्रस्तकयोः vitrastakayoḥ
वित्रस्तकानाम् vitrastakānām
Locative वित्रस्तके vitrastake
वित्रस्तकयोः vitrastakayoḥ
वित्रस्तकेषु vitrastakeṣu