Singular | Dual | Plural | |
Nominative |
वित्रासः
vitrāsaḥ |
वित्रासौ
vitrāsau |
वित्रासाः
vitrāsāḥ |
Vocative |
वित्रास
vitrāsa |
वित्रासौ
vitrāsau |
वित्रासाः
vitrāsāḥ |
Accusative |
वित्रासम्
vitrāsam |
वित्रासौ
vitrāsau |
वित्रासान्
vitrāsān |
Instrumental |
वित्रासेन
vitrāsena |
वित्रासाभ्याम्
vitrāsābhyām |
वित्रासैः
vitrāsaiḥ |
Dative |
वित्रासाय
vitrāsāya |
वित्रासाभ्याम्
vitrāsābhyām |
वित्रासेभ्यः
vitrāsebhyaḥ |
Ablative |
वित्रासात्
vitrāsāt |
वित्रासाभ्याम्
vitrāsābhyām |
वित्रासेभ्यः
vitrāsebhyaḥ |
Genitive |
वित्रासस्य
vitrāsasya |
वित्रासयोः
vitrāsayoḥ |
वित्रासानाम्
vitrāsānām |
Locative |
वित्रासे
vitrāse |
वित्रासयोः
vitrāsayoḥ |
वित्रासेषु
vitrāseṣu |