| Singular | Dual | Plural |
Nominative |
वित्रासनम्
vitrāsanam
|
वित्रासने
vitrāsane
|
वित्रासनानि
vitrāsanāni
|
Vocative |
वित्रासन
vitrāsana
|
वित्रासने
vitrāsane
|
वित्रासनानि
vitrāsanāni
|
Accusative |
वित्रासनम्
vitrāsanam
|
वित्रासने
vitrāsane
|
वित्रासनानि
vitrāsanāni
|
Instrumental |
वित्रासनेन
vitrāsanena
|
वित्रासनाभ्याम्
vitrāsanābhyām
|
वित्रासनैः
vitrāsanaiḥ
|
Dative |
वित्रासनाय
vitrāsanāya
|
वित्रासनाभ्याम्
vitrāsanābhyām
|
वित्रासनेभ्यः
vitrāsanebhyaḥ
|
Ablative |
वित्रासनात्
vitrāsanāt
|
वित्रासनाभ्याम्
vitrāsanābhyām
|
वित्रासनेभ्यः
vitrāsanebhyaḥ
|
Genitive |
वित्रासनस्य
vitrāsanasya
|
वित्रासनयोः
vitrāsanayoḥ
|
वित्रासनानाम्
vitrāsanānām
|
Locative |
वित्रासने
vitrāsane
|
वित्रासनयोः
vitrāsanayoḥ
|
वित्रासनेषु
vitrāsaneṣu
|