| Singular | Dual | Plural |
Nominative |
वित्रासयितुकामम्
vitrāsayitukāmam
|
वित्रासयितुकामे
vitrāsayitukāme
|
वित्रासयितुकामानि
vitrāsayitukāmāni
|
Vocative |
वित्रासयितुकाम
vitrāsayitukāma
|
वित्रासयितुकामे
vitrāsayitukāme
|
वित्रासयितुकामानि
vitrāsayitukāmāni
|
Accusative |
वित्रासयितुकामम्
vitrāsayitukāmam
|
वित्रासयितुकामे
vitrāsayitukāme
|
वित्रासयितुकामानि
vitrāsayitukāmāni
|
Instrumental |
वित्रासयितुकामेन
vitrāsayitukāmena
|
वित्रासयितुकामाभ्याम्
vitrāsayitukāmābhyām
|
वित्रासयितुकामैः
vitrāsayitukāmaiḥ
|
Dative |
वित्रासयितुकामाय
vitrāsayitukāmāya
|
वित्रासयितुकामाभ्याम्
vitrāsayitukāmābhyām
|
वित्रासयितुकामेभ्यः
vitrāsayitukāmebhyaḥ
|
Ablative |
वित्रासयितुकामात्
vitrāsayitukāmāt
|
वित्रासयितुकामाभ्याम्
vitrāsayitukāmābhyām
|
वित्रासयितुकामेभ्यः
vitrāsayitukāmebhyaḥ
|
Genitive |
वित्रासयितुकामस्य
vitrāsayitukāmasya
|
वित्रासयितुकामयोः
vitrāsayitukāmayoḥ
|
वित्रासयितुकामानाम्
vitrāsayitukāmānām
|
Locative |
वित्रासयितुकामे
vitrāsayitukāme
|
वित्रासयितुकामयोः
vitrāsayitukāmayoḥ
|
वित्रासयितुकामेषु
vitrāsayitukāmeṣu
|