Sanskrit tools

Sanskrit declension


Declension of वित्रासित vitrāsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्रासितः vitrāsitaḥ
वित्रासितौ vitrāsitau
वित्रासिताः vitrāsitāḥ
Vocative वित्रासित vitrāsita
वित्रासितौ vitrāsitau
वित्रासिताः vitrāsitāḥ
Accusative वित्रासितम् vitrāsitam
वित्रासितौ vitrāsitau
वित्रासितान् vitrāsitān
Instrumental वित्रासितेन vitrāsitena
वित्रासिताभ्याम् vitrāsitābhyām
वित्रासितैः vitrāsitaiḥ
Dative वित्रासिताय vitrāsitāya
वित्रासिताभ्याम् vitrāsitābhyām
वित्रासितेभ्यः vitrāsitebhyaḥ
Ablative वित्रासितात् vitrāsitāt
वित्रासिताभ्याम् vitrāsitābhyām
वित्रासितेभ्यः vitrāsitebhyaḥ
Genitive वित्रासितस्य vitrāsitasya
वित्रासितयोः vitrāsitayoḥ
वित्रासितानाम् vitrāsitānām
Locative वित्रासिते vitrāsite
वित्रासितयोः vitrāsitayoḥ
वित्रासितेषु vitrāsiteṣu