Sanskrit tools

Sanskrit declension


Declension of वित्रासितविहंगम vitrāsitavihaṁgama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्रासितविहंगमम् vitrāsitavihaṁgamam
वित्रासितविहंगमे vitrāsitavihaṁgame
वित्रासितविहंगमानि vitrāsitavihaṁgamāni
Vocative वित्रासितविहंगम vitrāsitavihaṁgama
वित्रासितविहंगमे vitrāsitavihaṁgame
वित्रासितविहंगमानि vitrāsitavihaṁgamāni
Accusative वित्रासितविहंगमम् vitrāsitavihaṁgamam
वित्रासितविहंगमे vitrāsitavihaṁgame
वित्रासितविहंगमानि vitrāsitavihaṁgamāni
Instrumental वित्रासितविहंगमेन vitrāsitavihaṁgamena
वित्रासितविहंगमाभ्याम् vitrāsitavihaṁgamābhyām
वित्रासितविहंगमैः vitrāsitavihaṁgamaiḥ
Dative वित्रासितविहंगमाय vitrāsitavihaṁgamāya
वित्रासितविहंगमाभ्याम् vitrāsitavihaṁgamābhyām
वित्रासितविहंगमेभ्यः vitrāsitavihaṁgamebhyaḥ
Ablative वित्रासितविहंगमात् vitrāsitavihaṁgamāt
वित्रासितविहंगमाभ्याम् vitrāsitavihaṁgamābhyām
वित्रासितविहंगमेभ्यः vitrāsitavihaṁgamebhyaḥ
Genitive वित्रासितविहंगमस्य vitrāsitavihaṁgamasya
वित्रासितविहंगमयोः vitrāsitavihaṁgamayoḥ
वित्रासितविहंगमानाम् vitrāsitavihaṁgamānām
Locative वित्रासितविहंगमे vitrāsitavihaṁgame
वित्रासितविहंगमयोः vitrāsitavihaṁgamayoḥ
वित्रासितविहंगमेषु vitrāsitavihaṁgameṣu