| Singular | Dual | Plural |
Nominative |
वित्रासितविहंगमम्
vitrāsitavihaṁgamam
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमानि
vitrāsitavihaṁgamāni
|
Vocative |
वित्रासितविहंगम
vitrāsitavihaṁgama
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमानि
vitrāsitavihaṁgamāni
|
Accusative |
वित्रासितविहंगमम्
vitrāsitavihaṁgamam
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमानि
vitrāsitavihaṁgamāni
|
Instrumental |
वित्रासितविहंगमेन
vitrāsitavihaṁgamena
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमैः
vitrāsitavihaṁgamaiḥ
|
Dative |
वित्रासितविहंगमाय
vitrāsitavihaṁgamāya
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमेभ्यः
vitrāsitavihaṁgamebhyaḥ
|
Ablative |
वित्रासितविहंगमात्
vitrāsitavihaṁgamāt
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमेभ्यः
vitrāsitavihaṁgamebhyaḥ
|
Genitive |
वित्रासितविहंगमस्य
vitrāsitavihaṁgamasya
|
वित्रासितविहंगमयोः
vitrāsitavihaṁgamayoḥ
|
वित्रासितविहंगमानाम्
vitrāsitavihaṁgamānām
|
Locative |
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमयोः
vitrāsitavihaṁgamayoḥ
|
वित्रासितविहंगमेषु
vitrāsitavihaṁgameṣu
|