| Singular | Dual | Plural |
Nominative |
वित्रिभलग्नकम्
vitribhalagnakam
|
वित्रिभलग्नके
vitribhalagnake
|
वित्रिभलग्नकानि
vitribhalagnakāni
|
Vocative |
वित्रिभलग्नक
vitribhalagnaka
|
वित्रिभलग्नके
vitribhalagnake
|
वित्रिभलग्नकानि
vitribhalagnakāni
|
Accusative |
वित्रिभलग्नकम्
vitribhalagnakam
|
वित्रिभलग्नके
vitribhalagnake
|
वित्रिभलग्नकानि
vitribhalagnakāni
|
Instrumental |
वित्रिभलग्नकेन
vitribhalagnakena
|
वित्रिभलग्नकाभ्याम्
vitribhalagnakābhyām
|
वित्रिभलग्नकैः
vitribhalagnakaiḥ
|
Dative |
वित्रिभलग्नकाय
vitribhalagnakāya
|
वित्रिभलग्नकाभ्याम्
vitribhalagnakābhyām
|
वित्रिभलग्नकेभ्यः
vitribhalagnakebhyaḥ
|
Ablative |
वित्रिभलग्नकात्
vitribhalagnakāt
|
वित्रिभलग्नकाभ्याम्
vitribhalagnakābhyām
|
वित्रिभलग्नकेभ्यः
vitribhalagnakebhyaḥ
|
Genitive |
वित्रिभलग्नकस्य
vitribhalagnakasya
|
वित्रिभलग्नकयोः
vitribhalagnakayoḥ
|
वित्रिभलग्नकानाम्
vitribhalagnakānām
|
Locative |
वित्रिभलग्नके
vitribhalagnake
|
वित्रिभलग्नकयोः
vitribhalagnakayoḥ
|
वित्रिभलग्नकेषु
vitribhalagnakeṣu
|