Sanskrit tools

Sanskrit declension


Declension of वित्वक्षण vitvakṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्वक्षणः vitvakṣaṇaḥ
वित्वक्षणौ vitvakṣaṇau
वित्वक्षणाः vitvakṣaṇāḥ
Vocative वित्वक्षण vitvakṣaṇa
वित्वक्षणौ vitvakṣaṇau
वित्वक्षणाः vitvakṣaṇāḥ
Accusative वित्वक्षणम् vitvakṣaṇam
वित्वक्षणौ vitvakṣaṇau
वित्वक्षणान् vitvakṣaṇān
Instrumental वित्वक्षणेन vitvakṣaṇena
वित्वक्षणाभ्याम् vitvakṣaṇābhyām
वित्वक्षणैः vitvakṣaṇaiḥ
Dative वित्वक्षणाय vitvakṣaṇāya
वित्वक्षणाभ्याम् vitvakṣaṇābhyām
वित्वक्षणेभ्यः vitvakṣaṇebhyaḥ
Ablative वित्वक्षणात् vitvakṣaṇāt
वित्वक्षणाभ्याम् vitvakṣaṇābhyām
वित्वक्षणेभ्यः vitvakṣaṇebhyaḥ
Genitive वित्वक्षणस्य vitvakṣaṇasya
वित्वक्षणयोः vitvakṣaṇayoḥ
वित्वक्षणानाम् vitvakṣaṇānām
Locative वित्वक्षणे vitvakṣaṇe
वित्वक्षणयोः vitvakṣaṇayoḥ
वित्वक्षणेषु vitvakṣaṇeṣu