Sanskrit tools

Sanskrit declension


Declension of वित्वक्षणा vitvakṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्वक्षणा vitvakṣaṇā
वित्वक्षणे vitvakṣaṇe
वित्वक्षणाः vitvakṣaṇāḥ
Vocative वित्वक्षणे vitvakṣaṇe
वित्वक्षणे vitvakṣaṇe
वित्वक्षणाः vitvakṣaṇāḥ
Accusative वित्वक्षणाम् vitvakṣaṇām
वित्वक्षणे vitvakṣaṇe
वित्वक्षणाः vitvakṣaṇāḥ
Instrumental वित्वक्षणया vitvakṣaṇayā
वित्वक्षणाभ्याम् vitvakṣaṇābhyām
वित्वक्षणाभिः vitvakṣaṇābhiḥ
Dative वित्वक्षणायै vitvakṣaṇāyai
वित्वक्षणाभ्याम् vitvakṣaṇābhyām
वित्वक्षणाभ्यः vitvakṣaṇābhyaḥ
Ablative वित्वक्षणायाः vitvakṣaṇāyāḥ
वित्वक्षणाभ्याम् vitvakṣaṇābhyām
वित्वक्षणाभ्यः vitvakṣaṇābhyaḥ
Genitive वित्वक्षणायाः vitvakṣaṇāyāḥ
वित्वक्षणयोः vitvakṣaṇayoḥ
वित्वक्षणानाम् vitvakṣaṇānām
Locative वित्वक्षणायाम् vitvakṣaṇāyām
वित्वक्षणयोः vitvakṣaṇayoḥ
वित्वक्षणासु vitvakṣaṇāsu