Singular | Dual | Plural | |
Nominative |
वित्सनः
vitsanaḥ |
वित्सनौ
vitsanau |
वित्सनाः
vitsanāḥ |
Vocative |
वित्सन
vitsana |
वित्सनौ
vitsanau |
वित्सनाः
vitsanāḥ |
Accusative |
वित्सनम्
vitsanam |
वित्सनौ
vitsanau |
वित्सनान्
vitsanān |
Instrumental |
वित्सनेन
vitsanena |
वित्सनाभ्याम्
vitsanābhyām |
वित्सनैः
vitsanaiḥ |
Dative |
वित्सनाय
vitsanāya |
वित्सनाभ्याम्
vitsanābhyām |
वित्सनेभ्यः
vitsanebhyaḥ |
Ablative |
वित्सनात्
vitsanāt |
वित्सनाभ्याम्
vitsanābhyām |
वित्सनेभ्यः
vitsanebhyaḥ |
Genitive |
वित्सनस्य
vitsanasya |
वित्सनयोः
vitsanayoḥ |
वित्सनानाम्
vitsanānām |
Locative |
वित्सने
vitsane |
वित्सनयोः
vitsanayoḥ |
वित्सनेषु
vitsaneṣu |