Sanskrit tools

Sanskrit declension


Declension of वित्सन vitsana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्सनः vitsanaḥ
वित्सनौ vitsanau
वित्सनाः vitsanāḥ
Vocative वित्सन vitsana
वित्सनौ vitsanau
वित्सनाः vitsanāḥ
Accusative वित्सनम् vitsanam
वित्सनौ vitsanau
वित्सनान् vitsanān
Instrumental वित्सनेन vitsanena
वित्सनाभ्याम् vitsanābhyām
वित्सनैः vitsanaiḥ
Dative वित्सनाय vitsanāya
वित्सनाभ्याम् vitsanābhyām
वित्सनेभ्यः vitsanebhyaḥ
Ablative वित्सनात् vitsanāt
वित्सनाभ्याम् vitsanābhyām
वित्सनेभ्यः vitsanebhyaḥ
Genitive वित्सनस्य vitsanasya
वित्सनयोः vitsanayoḥ
वित्सनानाम् vitsanānām
Locative वित्सने vitsane
वित्सनयोः vitsanayoḥ
वित्सनेषु vitsaneṣu