Singular | Dual | Plural | |
Nominative |
विथुरः
vithuraḥ |
विथुरौ
vithurau |
विथुराः
vithurāḥ |
Vocative |
विथुर
vithura |
विथुरौ
vithurau |
विथुराः
vithurāḥ |
Accusative |
विथुरम्
vithuram |
विथुरौ
vithurau |
विथुरान्
vithurān |
Instrumental |
विथुरेण
vithureṇa |
विथुराभ्याम्
vithurābhyām |
विथुरैः
vithuraiḥ |
Dative |
विथुराय
vithurāya |
विथुराभ्याम्
vithurābhyām |
विथुरेभ्यः
vithurebhyaḥ |
Ablative |
विथुरात्
vithurāt |
विथुराभ्याम्
vithurābhyām |
विथुरेभ्यः
vithurebhyaḥ |
Genitive |
विथुरस्य
vithurasya |
विथुरयोः
vithurayoḥ |
विथुराणाम्
vithurāṇām |
Locative |
विथुरे
vithure |
विथुरयोः
vithurayoḥ |
विथुरेषु
vithureṣu |