Sanskrit tools

Sanskrit declension


Declension of विद् vid, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative वित् vit
विदौ vidau
विदः vidaḥ
Vocative वित् vit
विदौ vidau
विदः vidaḥ
Accusative विदम् vidam
विदौ vidau
विदः vidaḥ
Instrumental विदा vidā
विद्भ्याम् vidbhyām
विद्भिः vidbhiḥ
Dative विदे vide
विद्भ्याम् vidbhyām
विद्भ्यः vidbhyaḥ
Ablative विदः vidaḥ
विद्भ्याम् vidbhyām
विद्भ्यः vidbhyaḥ
Genitive विदः vidaḥ
विदोः vidoḥ
विदाम् vidām
Locative विदि vidi
विदोः vidoḥ
वित्सु vitsu