Sanskrit tools

Sanskrit declension


Declension of विद vida, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदः vidaḥ
विदौ vidau
विदाः vidāḥ
Vocative विद vida
विदौ vidau
विदाः vidāḥ
Accusative विदम् vidam
विदौ vidau
विदान् vidān
Instrumental विदेन videna
विदाभ्याम् vidābhyām
विदैः vidaiḥ
Dative विदाय vidāya
विदाभ्याम् vidābhyām
विदेभ्यः videbhyaḥ
Ablative विदात् vidāt
विदाभ्याम् vidābhyām
विदेभ्यः videbhyaḥ
Genitive विदस्य vidasya
विदयोः vidayoḥ
विदानाम् vidānām
Locative विदे vide
विदयोः vidayoḥ
विदेषु videṣu