Sanskrit tools

Sanskrit declension


Declension of विदा vidā, f.

Reference(s):
SingularDualPlural
Nominative विदा vidā
विदे vide
विदाः vidāḥ
Vocative विदे vide
विदे vide
विदाः vidāḥ
Accusative विदाम् vidām
विदे vide
विदाः vidāḥ
Instrumental विदया vidayā
विदाभ्याम् vidābhyām
विदाभिः vidābhiḥ
Dative विदायै vidāyai
विदाभ्याम् vidābhyām
विदाभ्यः vidābhyaḥ
Ablative विदायाः vidāyāḥ
विदाभ्याम् vidābhyām
विदाभ्यः vidābhyaḥ
Genitive विदायाः vidāyāḥ
विदयोः vidayoḥ
विदानाम् vidānām
Locative विदायाम् vidāyām
विदयोः vidayoḥ
विदासु vidāsu