Sanskrit tools

Sanskrit declension


Declension of विद vida, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदम् vidam
विदे vide
विदानि vidāni
Vocative विद vida
विदे vide
विदानि vidāni
Accusative विदम् vidam
विदे vide
विदानि vidāni
Instrumental विदेन videna
विदाभ्याम् vidābhyām
विदैः vidaiḥ
Dative विदाय vidāya
विदाभ्याम् vidābhyām
विदेभ्यः videbhyaḥ
Ablative विदात् vidāt
विदाभ्याम् vidābhyām
विदेभ्यः videbhyaḥ
Genitive विदस्य vidasya
विदयोः vidayoḥ
विदानाम् vidānām
Locative विदे vide
विदयोः vidayoḥ
विदेषु videṣu