Sanskrit tools

Sanskrit declension


Declension of विदभृत् vidabhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative विदभृत् vidabhṛt
विदभृतौ vidabhṛtau
विदभृतः vidabhṛtaḥ
Vocative विदभृत् vidabhṛt
विदभृतौ vidabhṛtau
विदभृतः vidabhṛtaḥ
Accusative विदभृतम् vidabhṛtam
विदभृतौ vidabhṛtau
विदभृतः vidabhṛtaḥ
Instrumental विदभृता vidabhṛtā
विदभृद्भ्याम् vidabhṛdbhyām
विदभृद्भिः vidabhṛdbhiḥ
Dative विदभृते vidabhṛte
विदभृद्भ्याम् vidabhṛdbhyām
विदभृद्भ्यः vidabhṛdbhyaḥ
Ablative विदभृतः vidabhṛtaḥ
विदभृद्भ्याम् vidabhṛdbhyām
विदभृद्भ्यः vidabhṛdbhyaḥ
Genitive विदभृतः vidabhṛtaḥ
विदभृतोः vidabhṛtoḥ
विदभृताम् vidabhṛtām
Locative विदभृति vidabhṛti
विदभृतोः vidabhṛtoḥ
विदभृत्सु vidabhṛtsu