Sanskrit tools

Sanskrit declension


Declension of विदथ vidatha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदथम् vidatham
विदथे vidathe
विदथानि vidathāni
Vocative विदथ vidatha
विदथे vidathe
विदथानि vidathāni
Accusative विदथम् vidatham
विदथे vidathe
विदथानि vidathāni
Instrumental विदथेन vidathena
विदथाभ्याम् vidathābhyām
विदथैः vidathaiḥ
Dative विदथाय vidathāya
विदथाभ्याम् vidathābhyām
विदथेभ्यः vidathebhyaḥ
Ablative विदथात् vidathāt
विदथाभ्याम् vidathābhyām
विदथेभ्यः vidathebhyaḥ
Genitive विदथस्य vidathasya
विदथयोः vidathayoḥ
विदथानाम् vidathānām
Locative विदथे vidathe
विदथयोः vidathayoḥ
विदथेषु vidatheṣu