Singular | Dual | Plural | |
Nominative |
विदथम्
vidatham |
विदथे
vidathe |
विदथानि
vidathāni |
Vocative |
विदथ
vidatha |
विदथे
vidathe |
विदथानि
vidathāni |
Accusative |
विदथम्
vidatham |
विदथे
vidathe |
विदथानि
vidathāni |
Instrumental |
विदथेन
vidathena |
विदथाभ्याम्
vidathābhyām |
विदथैः
vidathaiḥ |
Dative |
विदथाय
vidathāya |
विदथाभ्याम्
vidathābhyām |
विदथेभ्यः
vidathebhyaḥ |
Ablative |
विदथात्
vidathāt |
विदथाभ्याम्
vidathābhyām |
विदथेभ्यः
vidathebhyaḥ |
Genitive |
विदथस्य
vidathasya |
विदथयोः
vidathayoḥ |
विदथानाम्
vidathānām |
Locative |
विदथे
vidathe |
विदथयोः
vidathayoḥ |
विदथेषु
vidatheṣu |