Singular | Dual | Plural | |
Nominative |
विदथी
vidathī |
विदथिनौ
vidathinau |
विदथिनः
vidathinaḥ |
Vocative |
विदथिन्
vidathin |
विदथिनौ
vidathinau |
विदथिनः
vidathinaḥ |
Accusative |
विदथिनम्
vidathinam |
विदथिनौ
vidathinau |
विदथिनः
vidathinaḥ |
Instrumental |
विदथिना
vidathinā |
विदथिभ्याम्
vidathibhyām |
विदथिभिः
vidathibhiḥ |
Dative |
विदथिने
vidathine |
विदथिभ्याम्
vidathibhyām |
विदथिभ्यः
vidathibhyaḥ |
Ablative |
विदथिनः
vidathinaḥ |
विदथिभ्याम्
vidathibhyām |
विदथिभ्यः
vidathibhyaḥ |
Genitive |
विदथिनः
vidathinaḥ |
विदथिनोः
vidathinoḥ |
विदथिनाम्
vidathinām |
Locative |
विदथिनि
vidathini |
विदथिनोः
vidathinoḥ |
विदथिषु
vidathiṣu |