Sanskrit tools

Sanskrit declension


Declension of विदथ्य vidathya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदथ्यः vidathyaḥ
विदथ्यौ vidathyau
विदथ्याः vidathyāḥ
Vocative विदथ्य vidathya
विदथ्यौ vidathyau
विदथ्याः vidathyāḥ
Accusative विदथ्यम् vidathyam
विदथ्यौ vidathyau
विदथ्यान् vidathyān
Instrumental विदथ्येन vidathyena
विदथ्याभ्याम् vidathyābhyām
विदथ्यैः vidathyaiḥ
Dative विदथ्याय vidathyāya
विदथ्याभ्याम् vidathyābhyām
विदथ्येभ्यः vidathyebhyaḥ
Ablative विदथ्यात् vidathyāt
विदथ्याभ्याम् vidathyābhyām
विदथ्येभ्यः vidathyebhyaḥ
Genitive विदथ्यस्य vidathyasya
विदथ्ययोः vidathyayoḥ
विदथ्यानाम् vidathyānām
Locative विदथ्ये vidathye
विदथ्ययोः vidathyayoḥ
विदथ्येषु vidathyeṣu