Singular | Dual | Plural | |
Nominative |
विदिता
viditā |
विदिते
vidite |
विदिताः
viditāḥ |
Vocative |
विदिते
vidite |
विदिते
vidite |
विदिताः
viditāḥ |
Accusative |
विदिताम्
viditām |
विदिते
vidite |
विदिताः
viditāḥ |
Instrumental |
विदितया
viditayā |
विदिताभ्याम्
viditābhyām |
विदिताभिः
viditābhiḥ |
Dative |
विदितायै
viditāyai |
विदिताभ्याम्
viditābhyām |
विदिताभ्यः
viditābhyaḥ |
Ablative |
विदितायाः
viditāyāḥ |
विदिताभ्याम्
viditābhyām |
विदिताभ्यः
viditābhyaḥ |
Genitive |
विदितायाः
viditāyāḥ |
विदितयोः
viditayoḥ |
विदितानाम्
viditānām |
Locative |
विदितायाम्
viditāyām |
विदितयोः
viditayoḥ |
विदितासु
viditāsu |