Sanskrit tools

Sanskrit declension


Declension of विदिता viditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदिता viditā
विदिते vidite
विदिताः viditāḥ
Vocative विदिते vidite
विदिते vidite
विदिताः viditāḥ
Accusative विदिताम् viditām
विदिते vidite
विदिताः viditāḥ
Instrumental विदितया viditayā
विदिताभ्याम् viditābhyām
विदिताभिः viditābhiḥ
Dative विदितायै viditāyai
विदिताभ्याम् viditābhyām
विदिताभ्यः viditābhyaḥ
Ablative विदितायाः viditāyāḥ
विदिताभ्याम् viditābhyām
विदिताभ्यः viditābhyaḥ
Genitive विदितायाः viditāyāḥ
विदितयोः viditayoḥ
विदितानाम् viditānām
Locative विदितायाम् viditāyām
विदितयोः viditayoḥ
विदितासु viditāsu