Sanskrit tools

Sanskrit declension


Declension of विदित vidita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदितम् viditam
विदिते vidite
विदितानि viditāni
Vocative विदित vidita
विदिते vidite
विदितानि viditāni
Accusative विदितम् viditam
विदिते vidite
विदितानि viditāni
Instrumental विदितेन viditena
विदिताभ्याम् viditābhyām
विदितैः viditaiḥ
Dative विदिताय viditāya
विदिताभ्याम् viditābhyām
विदितेभ्यः viditebhyaḥ
Ablative विदितात् viditāt
विदिताभ्याम् viditābhyām
विदितेभ्यः viditebhyaḥ
Genitive विदितस्य viditasya
विदितयोः viditayoḥ
विदितानाम् viditānām
Locative विदिते vidite
विदितयोः viditayoḥ
विदितेषु viditeṣu