Singular | Dual | Plural | |
Nominative |
विदुः
viduḥ |
विदू
vidū |
विदवः
vidavaḥ |
Vocative |
विदो
vido |
विदू
vidū |
विदवः
vidavaḥ |
Accusative |
विदुम्
vidum |
विदू
vidū |
विदूः
vidūḥ |
Instrumental |
विद्वा
vidvā |
विदुभ्याम्
vidubhyām |
विदुभिः
vidubhiḥ |
Dative |
विदवे
vidave विद्वै vidvai |
विदुभ्याम्
vidubhyām |
विदुभ्यः
vidubhyaḥ |
Ablative |
विदोः
vidoḥ विद्वाः vidvāḥ |
विदुभ्याम्
vidubhyām |
विदुभ्यः
vidubhyaḥ |
Genitive |
विदोः
vidoḥ विद्वाः vidvāḥ |
विद्वोः
vidvoḥ |
विदूनाम्
vidūnām |
Locative |
विदौ
vidau विद्वाम् vidvām |
विद्वोः
vidvoḥ |
विदुषु
viduṣu |