Sanskrit tools

Sanskrit declension


Declension of विदुप vidupa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदुपः vidupaḥ
विदुपौ vidupau
विदुपाः vidupāḥ
Vocative विदुप vidupa
विदुपौ vidupau
विदुपाः vidupāḥ
Accusative विदुपम् vidupam
विदुपौ vidupau
विदुपान् vidupān
Instrumental विदुपेन vidupena
विदुपाभ्याम् vidupābhyām
विदुपैः vidupaiḥ
Dative विदुपाय vidupāya
विदुपाभ्याम् vidupābhyām
विदुपेभ्यः vidupebhyaḥ
Ablative विदुपात् vidupāt
विदुपाभ्याम् vidupābhyām
विदुपेभ्यः vidupebhyaḥ
Genitive विदुपस्य vidupasya
विदुपयोः vidupayoḥ
विदुपानाम् vidupānām
Locative विदुपे vidupe
विदुपयोः vidupayoḥ
विदुपेषु vidupeṣu