Sanskrit tools

Sanskrit declension


Declension of विदुर vidura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदुरम् viduram
विदुरे vidure
विदुराणि vidurāṇi
Vocative विदुर vidura
विदुरे vidure
विदुराणि vidurāṇi
Accusative विदुरम् viduram
विदुरे vidure
विदुराणि vidurāṇi
Instrumental विदुरेण vidureṇa
विदुराभ्याम् vidurābhyām
विदुरैः viduraiḥ
Dative विदुराय vidurāya
विदुराभ्याम् vidurābhyām
विदुरेभ्यः vidurebhyaḥ
Ablative विदुरात् vidurāt
विदुराभ्याम् vidurābhyām
विदुरेभ्यः vidurebhyaḥ
Genitive विदुरस्य vidurasya
विदुरयोः vidurayoḥ
विदुराणाम् vidurāṇām
Locative विदुरे vidure
विदुरयोः vidurayoḥ
विदुरेषु vidureṣu