Sanskrit tools

Sanskrit declension


Declension of विदुष्टर viduṣṭara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदुष्टरः viduṣṭaraḥ
विदुष्टरौ viduṣṭarau
विदुष्टराः viduṣṭarāḥ
Vocative विदुष्टर viduṣṭara
विदुष्टरौ viduṣṭarau
विदुष्टराः viduṣṭarāḥ
Accusative विदुष्टरम् viduṣṭaram
विदुष्टरौ viduṣṭarau
विदुष्टरान् viduṣṭarān
Instrumental विदुष्टरेण viduṣṭareṇa
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टरैः viduṣṭaraiḥ
Dative विदुष्टराय viduṣṭarāya
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टरेभ्यः viduṣṭarebhyaḥ
Ablative विदुष्टरात् viduṣṭarāt
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टरेभ्यः viduṣṭarebhyaḥ
Genitive विदुष्टरस्य viduṣṭarasya
विदुष्टरयोः viduṣṭarayoḥ
विदुष्टराणाम् viduṣṭarāṇām
Locative विदुष्टरे viduṣṭare
विदुष्टरयोः viduṣṭarayoḥ
विदुष्टरेषु viduṣṭareṣu