Sanskrit tools

Sanskrit declension


Declension of विदुष्टरा viduṣṭarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदुष्टरा viduṣṭarā
विदुष्टरे viduṣṭare
विदुष्टराः viduṣṭarāḥ
Vocative विदुष्टरे viduṣṭare
विदुष्टरे viduṣṭare
विदुष्टराः viduṣṭarāḥ
Accusative विदुष्टराम् viduṣṭarām
विदुष्टरे viduṣṭare
विदुष्टराः viduṣṭarāḥ
Instrumental विदुष्टरया viduṣṭarayā
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टराभिः viduṣṭarābhiḥ
Dative विदुष्टरायै viduṣṭarāyai
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टराभ्यः viduṣṭarābhyaḥ
Ablative विदुष्टरायाः viduṣṭarāyāḥ
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टराभ्यः viduṣṭarābhyaḥ
Genitive विदुष्टरायाः viduṣṭarāyāḥ
विदुष्टरयोः viduṣṭarayoḥ
विदुष्टराणाम् viduṣṭarāṇām
Locative विदुष्टरायाम् viduṣṭarāyām
विदुष्टरयोः viduṣṭarayoḥ
विदुष्टरासु viduṣṭarāsu