Sanskrit tools

Sanskrit declension


Declension of विदुष्टर viduṣṭara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदुष्टरम् viduṣṭaram
विदुष्टरे viduṣṭare
विदुष्टराणि viduṣṭarāṇi
Vocative विदुष्टर viduṣṭara
विदुष्टरे viduṣṭare
विदुष्टराणि viduṣṭarāṇi
Accusative विदुष्टरम् viduṣṭaram
विदुष्टरे viduṣṭare
विदुष्टराणि viduṣṭarāṇi
Instrumental विदुष्टरेण viduṣṭareṇa
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टरैः viduṣṭaraiḥ
Dative विदुष्टराय viduṣṭarāya
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टरेभ्यः viduṣṭarebhyaḥ
Ablative विदुष्टरात् viduṣṭarāt
विदुष्टराभ्याम् viduṣṭarābhyām
विदुष्टरेभ्यः viduṣṭarebhyaḥ
Genitive विदुष्टरस्य viduṣṭarasya
विदुष्टरयोः viduṣṭarayoḥ
विदुष्टराणाम् viduṣṭarāṇām
Locative विदुष्टरे viduṣṭare
विदुष्टरयोः viduṣṭarayoḥ
विदुष्टरेषु viduṣṭareṣu