Sanskrit tools

Sanskrit declension


Declension of विद्मनापस् vidmanāpas, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विद्मनापाः vidmanāpāḥ
विद्मनापसौ vidmanāpasau
विद्मनापसः vidmanāpasaḥ
Vocative विद्मनापः vidmanāpaḥ
विद्मनापसौ vidmanāpasau
विद्मनापसः vidmanāpasaḥ
Accusative विद्मनापसम् vidmanāpasam
विद्मनापसौ vidmanāpasau
विद्मनापसः vidmanāpasaḥ
Instrumental विद्मनापसा vidmanāpasā
विद्मनापोभ्याम् vidmanāpobhyām
विद्मनापोभिः vidmanāpobhiḥ
Dative विद्मनापसे vidmanāpase
विद्मनापोभ्याम् vidmanāpobhyām
विद्मनापोभ्यः vidmanāpobhyaḥ
Ablative विद्मनापसः vidmanāpasaḥ
विद्मनापोभ्याम् vidmanāpobhyām
विद्मनापोभ्यः vidmanāpobhyaḥ
Genitive विद्मनापसः vidmanāpasaḥ
विद्मनापसोः vidmanāpasoḥ
विद्मनापसाम् vidmanāpasām
Locative विद्मनापसि vidmanāpasi
विद्मनापसोः vidmanāpasoḥ
विद्मनापःसु vidmanāpaḥsu
विद्मनापस्सु vidmanāpassu