Singular | Dual | Plural | |
Nominative |
विद्मनापः
vidmanāpaḥ |
विद्मनापसी
vidmanāpasī |
विद्मनापांसि
vidmanāpāṁsi |
Vocative |
विद्मनापः
vidmanāpaḥ |
विद्मनापसी
vidmanāpasī |
विद्मनापांसि
vidmanāpāṁsi |
Accusative |
विद्मनापः
vidmanāpaḥ |
विद्मनापसी
vidmanāpasī |
विद्मनापांसि
vidmanāpāṁsi |
Instrumental |
विद्मनापसा
vidmanāpasā |
विद्मनापोभ्याम्
vidmanāpobhyām |
विद्मनापोभिः
vidmanāpobhiḥ |
Dative |
विद्मनापसे
vidmanāpase |
विद्मनापोभ्याम्
vidmanāpobhyām |
विद्मनापोभ्यः
vidmanāpobhyaḥ |
Ablative |
विद्मनापसः
vidmanāpasaḥ |
विद्मनापोभ्याम्
vidmanāpobhyām |
विद्मनापोभ्यः
vidmanāpobhyaḥ |
Genitive |
विद्मनापसः
vidmanāpasaḥ |
विद्मनापसोः
vidmanāpasoḥ |
विद्मनापसाम्
vidmanāpasām |
Locative |
विद्मनापसि
vidmanāpasi |
विद्मनापसोः
vidmanāpasoḥ |
विद्मनापःसु
vidmanāpaḥsu विद्मनापस्सु vidmanāpassu |