Sanskrit tools

Sanskrit declension


Declension of वित्तकाम vittakāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तकामः vittakāmaḥ
वित्तकामौ vittakāmau
वित्तकामाः vittakāmāḥ
Vocative वित्तकाम vittakāma
वित्तकामौ vittakāmau
वित्तकामाः vittakāmāḥ
Accusative वित्तकामम् vittakāmam
वित्तकामौ vittakāmau
वित्तकामान् vittakāmān
Instrumental वित्तकामेन vittakāmena
वित्तकामाभ्याम् vittakāmābhyām
वित्तकामैः vittakāmaiḥ
Dative वित्तकामाय vittakāmāya
वित्तकामाभ्याम् vittakāmābhyām
वित्तकामेभ्यः vittakāmebhyaḥ
Ablative वित्तकामात् vittakāmāt
वित्तकामाभ्याम् vittakāmābhyām
वित्तकामेभ्यः vittakāmebhyaḥ
Genitive वित्तकामस्य vittakāmasya
वित्तकामयोः vittakāmayoḥ
वित्तकामानाम् vittakāmānām
Locative वित्तकामे vittakāme
वित्तकामयोः vittakāmayoḥ
वित्तकामेषु vittakāmeṣu