Sanskrit tools

Sanskrit declension


Declension of वित्तकामा vittakāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तकामा vittakāmā
वित्तकामे vittakāme
वित्तकामाः vittakāmāḥ
Vocative वित्तकामे vittakāme
वित्तकामे vittakāme
वित्तकामाः vittakāmāḥ
Accusative वित्तकामाम् vittakāmām
वित्तकामे vittakāme
वित्तकामाः vittakāmāḥ
Instrumental वित्तकामया vittakāmayā
वित्तकामाभ्याम् vittakāmābhyām
वित्तकामाभिः vittakāmābhiḥ
Dative वित्तकामायै vittakāmāyai
वित्तकामाभ्याम् vittakāmābhyām
वित्तकामाभ्यः vittakāmābhyaḥ
Ablative वित्तकामायाः vittakāmāyāḥ
वित्तकामाभ्याम् vittakāmābhyām
वित्तकामाभ्यः vittakāmābhyaḥ
Genitive वित्तकामायाः vittakāmāyāḥ
वित्तकामयोः vittakāmayoḥ
वित्तकामानाम् vittakāmānām
Locative वित्तकामायाम् vittakāmāyām
वित्तकामयोः vittakāmayoḥ
वित्तकामासु vittakāmāsu