Sanskrit tools

Sanskrit declension


Declension of वित्तजानि vittajāni, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तजानिः vittajāniḥ
वित्तजानी vittajānī
वित्तजानयः vittajānayaḥ
Vocative वित्तजाने vittajāne
वित्तजानी vittajānī
वित्तजानयः vittajānayaḥ
Accusative वित्तजानिम् vittajānim
वित्तजानी vittajānī
वित्तजानीन् vittajānīn
Instrumental वित्तजानिना vittajāninā
वित्तजानिभ्याम् vittajānibhyām
वित्तजानिभिः vittajānibhiḥ
Dative वित्तजानये vittajānaye
वित्तजानिभ्याम् vittajānibhyām
वित्तजानिभ्यः vittajānibhyaḥ
Ablative वित्तजानेः vittajāneḥ
वित्तजानिभ्याम् vittajānibhyām
वित्तजानिभ्यः vittajānibhyaḥ
Genitive वित्तजानेः vittajāneḥ
वित्तजान्योः vittajānyoḥ
वित्तजानीनाम् vittajānīnām
Locative वित्तजानौ vittajānau
वित्तजान्योः vittajānyoḥ
वित्तजानिषु vittajāniṣu