Sanskrit tools

Sanskrit declension


Declension of वित्तद vittada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तदः vittadaḥ
वित्तदौ vittadau
वित्तदाः vittadāḥ
Vocative वित्तद vittada
वित्तदौ vittadau
वित्तदाः vittadāḥ
Accusative वित्तदम् vittadam
वित्तदौ vittadau
वित्तदान् vittadān
Instrumental वित्तदेन vittadena
वित्तदाभ्याम् vittadābhyām
वित्तदैः vittadaiḥ
Dative वित्तदाय vittadāya
वित्तदाभ्याम् vittadābhyām
वित्तदेभ्यः vittadebhyaḥ
Ablative वित्तदात् vittadāt
वित्तदाभ्याम् vittadābhyām
वित्तदेभ्यः vittadebhyaḥ
Genitive वित्तदस्य vittadasya
वित्तदयोः vittadayoḥ
वित्तदानाम् vittadānām
Locative वित्तदे vittade
वित्तदयोः vittadayoḥ
वित्तदेषु vittadeṣu