| Singular | Dual | Plural |
Nominative |
वित्तदुग्धम्
vittadugdham
|
वित्तदुग्धे
vittadugdhe
|
वित्तदुग्धानि
vittadugdhāni
|
Vocative |
वित्तदुग्ध
vittadugdha
|
वित्तदुग्धे
vittadugdhe
|
वित्तदुग्धानि
vittadugdhāni
|
Accusative |
वित्तदुग्धम्
vittadugdham
|
वित्तदुग्धे
vittadugdhe
|
वित्तदुग्धानि
vittadugdhāni
|
Instrumental |
वित्तदुग्धेन
vittadugdhena
|
वित्तदुग्धाभ्याम्
vittadugdhābhyām
|
वित्तदुग्धैः
vittadugdhaiḥ
|
Dative |
वित्तदुग्धाय
vittadugdhāya
|
वित्तदुग्धाभ्याम्
vittadugdhābhyām
|
वित्तदुग्धेभ्यः
vittadugdhebhyaḥ
|
Ablative |
वित्तदुग्धात्
vittadugdhāt
|
वित्तदुग्धाभ्याम्
vittadugdhābhyām
|
वित्तदुग्धेभ्यः
vittadugdhebhyaḥ
|
Genitive |
वित्तदुग्धस्य
vittadugdhasya
|
वित्तदुग्धयोः
vittadugdhayoḥ
|
वित्तदुग्धानाम्
vittadugdhānām
|
Locative |
वित्तदुग्धे
vittadugdhe
|
वित्तदुग्धयोः
vittadugdhayoḥ
|
वित्तदुग्धेषु
vittadugdheṣu
|