Sanskrit tools

Sanskrit declension


Declension of वित्तदुग्ध vittadugdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तदुग्धम् vittadugdham
वित्तदुग्धे vittadugdhe
वित्तदुग्धानि vittadugdhāni
Vocative वित्तदुग्ध vittadugdha
वित्तदुग्धे vittadugdhe
वित्तदुग्धानि vittadugdhāni
Accusative वित्तदुग्धम् vittadugdham
वित्तदुग्धे vittadugdhe
वित्तदुग्धानि vittadugdhāni
Instrumental वित्तदुग्धेन vittadugdhena
वित्तदुग्धाभ्याम् vittadugdhābhyām
वित्तदुग्धैः vittadugdhaiḥ
Dative वित्तदुग्धाय vittadugdhāya
वित्तदुग्धाभ्याम् vittadugdhābhyām
वित्तदुग्धेभ्यः vittadugdhebhyaḥ
Ablative वित्तदुग्धात् vittadugdhāt
वित्तदुग्धाभ्याम् vittadugdhābhyām
वित्तदुग्धेभ्यः vittadugdhebhyaḥ
Genitive वित्तदुग्धस्य vittadugdhasya
वित्तदुग्धयोः vittadugdhayoḥ
वित्तदुग्धानाम् vittadugdhānām
Locative वित्तदुग्धे vittadugdhe
वित्तदुग्धयोः vittadugdhayoḥ
वित्तदुग्धेषु vittadugdheṣu