Sanskrit tools

Sanskrit declension


Declension of वित्तध vittadha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तधम् vittadham
वित्तधे vittadhe
वित्तधानि vittadhāni
Vocative वित्तध vittadha
वित्तधे vittadhe
वित्तधानि vittadhāni
Accusative वित्तधम् vittadham
वित्तधे vittadhe
वित्तधानि vittadhāni
Instrumental वित्तधेन vittadhena
वित्तधाभ्याम् vittadhābhyām
वित्तधैः vittadhaiḥ
Dative वित्तधाय vittadhāya
वित्तधाभ्याम् vittadhābhyām
वित्तधेभ्यः vittadhebhyaḥ
Ablative वित्तधात् vittadhāt
वित्तधाभ्याम् vittadhābhyām
वित्तधेभ्यः vittadhebhyaḥ
Genitive वित्तधस्य vittadhasya
वित्तधयोः vittadhayoḥ
वित्तधानाम् vittadhānām
Locative वित्तधे vittadhe
वित्तधयोः vittadhayoḥ
वित्तधेषु vittadheṣu