| Singular | Dual | Plural |
Nominative |
वित्तनाथः
vittanāthaḥ
|
वित्तनाथौ
vittanāthau
|
वित्तनाथाः
vittanāthāḥ
|
Vocative |
वित्तनाथ
vittanātha
|
वित्तनाथौ
vittanāthau
|
वित्तनाथाः
vittanāthāḥ
|
Accusative |
वित्तनाथम्
vittanātham
|
वित्तनाथौ
vittanāthau
|
वित्तनाथान्
vittanāthān
|
Instrumental |
वित्तनाथेन
vittanāthena
|
वित्तनाथाभ्याम्
vittanāthābhyām
|
वित्तनाथैः
vittanāthaiḥ
|
Dative |
वित्तनाथाय
vittanāthāya
|
वित्तनाथाभ्याम्
vittanāthābhyām
|
वित्तनाथेभ्यः
vittanāthebhyaḥ
|
Ablative |
वित्तनाथात्
vittanāthāt
|
वित्तनाथाभ्याम्
vittanāthābhyām
|
वित्तनाथेभ्यः
vittanāthebhyaḥ
|
Genitive |
वित्तनाथस्य
vittanāthasya
|
वित्तनाथयोः
vittanāthayoḥ
|
वित्तनाथानाम्
vittanāthānām
|
Locative |
वित्तनाथे
vittanāthe
|
वित्तनाथयोः
vittanāthayoḥ
|
वित्तनाथेषु
vittanātheṣu
|