Sanskrit tools

Sanskrit declension


Declension of वित्तनाथ vittanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तनाथः vittanāthaḥ
वित्तनाथौ vittanāthau
वित्तनाथाः vittanāthāḥ
Vocative वित्तनाथ vittanātha
वित्तनाथौ vittanāthau
वित्तनाथाः vittanāthāḥ
Accusative वित्तनाथम् vittanātham
वित्तनाथौ vittanāthau
वित्तनाथान् vittanāthān
Instrumental वित्तनाथेन vittanāthena
वित्तनाथाभ्याम् vittanāthābhyām
वित्तनाथैः vittanāthaiḥ
Dative वित्तनाथाय vittanāthāya
वित्तनाथाभ्याम् vittanāthābhyām
वित्तनाथेभ्यः vittanāthebhyaḥ
Ablative वित्तनाथात् vittanāthāt
वित्तनाथाभ्याम् vittanāthābhyām
वित्तनाथेभ्यः vittanāthebhyaḥ
Genitive वित्तनाथस्य vittanāthasya
वित्तनाथयोः vittanāthayoḥ
वित्तनाथानाम् vittanāthānām
Locative वित्तनाथे vittanāthe
वित्तनाथयोः vittanāthayoḥ
वित्तनाथेषु vittanātheṣu