| Singular | Dual | Plural |
Nominative |
वित्तमात्रा
vittamātrā
|
वित्तमात्रे
vittamātre
|
वित्तमात्राः
vittamātrāḥ
|
Vocative |
वित्तमात्रे
vittamātre
|
वित्तमात्रे
vittamātre
|
वित्तमात्राः
vittamātrāḥ
|
Accusative |
वित्तमात्राम्
vittamātrām
|
वित्तमात्रे
vittamātre
|
वित्तमात्राः
vittamātrāḥ
|
Instrumental |
वित्तमात्रया
vittamātrayā
|
वित्तमात्राभ्याम्
vittamātrābhyām
|
वित्तमात्राभिः
vittamātrābhiḥ
|
Dative |
वित्तमात्रायै
vittamātrāyai
|
वित्तमात्राभ्याम्
vittamātrābhyām
|
वित्तमात्राभ्यः
vittamātrābhyaḥ
|
Ablative |
वित्तमात्रायाः
vittamātrāyāḥ
|
वित्तमात्राभ्याम्
vittamātrābhyām
|
वित्तमात्राभ्यः
vittamātrābhyaḥ
|
Genitive |
वित्तमात्रायाः
vittamātrāyāḥ
|
वित्तमात्रयोः
vittamātrayoḥ
|
वित्तमात्राणाम्
vittamātrāṇām
|
Locative |
वित्तमात्रायाम्
vittamātrāyām
|
वित्तमात्रयोः
vittamātrayoḥ
|
वित्तमात्रासु
vittamātrāsu
|