Sanskrit tools

Sanskrit declension


Declension of वित्तमात्रा vittamātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तमात्रा vittamātrā
वित्तमात्रे vittamātre
वित्तमात्राः vittamātrāḥ
Vocative वित्तमात्रे vittamātre
वित्तमात्रे vittamātre
वित्तमात्राः vittamātrāḥ
Accusative वित्तमात्राम् vittamātrām
वित्तमात्रे vittamātre
वित्तमात्राः vittamātrāḥ
Instrumental वित्तमात्रया vittamātrayā
वित्तमात्राभ्याम् vittamātrābhyām
वित्तमात्राभिः vittamātrābhiḥ
Dative वित्तमात्रायै vittamātrāyai
वित्तमात्राभ्याम् vittamātrābhyām
वित्तमात्राभ्यः vittamātrābhyaḥ
Ablative वित्तमात्रायाः vittamātrāyāḥ
वित्तमात्राभ्याम् vittamātrābhyām
वित्तमात्राभ्यः vittamātrābhyaḥ
Genitive वित्तमात्रायाः vittamātrāyāḥ
वित्तमात्रयोः vittamātrayoḥ
वित्तमात्राणाम् vittamātrāṇām
Locative वित्तमात्रायाम् vittamātrāyām
वित्तमात्रयोः vittamātrayoḥ
वित्तमात्रासु vittamātrāsu