Sanskrit tools

Sanskrit declension


Declension of वित्तर्द्धि vittarddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तर्द्धिः vittarddhiḥ
वित्तर्द्धी vittarddhī
वित्तर्द्धयः vittarddhayaḥ
Vocative वित्तर्द्धे vittarddhe
वित्तर्द्धी vittarddhī
वित्तर्द्धयः vittarddhayaḥ
Accusative वित्तर्द्धिम् vittarddhim
वित्तर्द्धी vittarddhī
वित्तर्द्धीः vittarddhīḥ
Instrumental वित्तर्द्ध्या vittarddhyā
वित्तर्द्धिभ्याम् vittarddhibhyām
वित्तर्द्धिभिः vittarddhibhiḥ
Dative वित्तर्द्धये vittarddhaye
वित्तर्द्ध्यै vittarddhyai
वित्तर्द्धिभ्याम् vittarddhibhyām
वित्तर्द्धिभ्यः vittarddhibhyaḥ
Ablative वित्तर्द्धेः vittarddheḥ
वित्तर्द्ध्याः vittarddhyāḥ
वित्तर्द्धिभ्याम् vittarddhibhyām
वित्तर्द्धिभ्यः vittarddhibhyaḥ
Genitive वित्तर्द्धेः vittarddheḥ
वित्तर्द्ध्याः vittarddhyāḥ
वित्तर्द्ध्योः vittarddhyoḥ
वित्तर्द्धीनाम् vittarddhīnām
Locative वित्तर्द्धौ vittarddhau
वित्तर्द्ध्याम् vittarddhyām
वित्तर्द्ध्योः vittarddhyoḥ
वित्तर्द्धिषु vittarddhiṣu