Sanskrit tools

Sanskrit declension


Declension of वित्तवर्धन vittavardhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तवर्धनः vittavardhanaḥ
वित्तवर्धनौ vittavardhanau
वित्तवर्धनाः vittavardhanāḥ
Vocative वित्तवर्धन vittavardhana
वित्तवर्धनौ vittavardhanau
वित्तवर्धनाः vittavardhanāḥ
Accusative वित्तवर्धनम् vittavardhanam
वित्तवर्धनौ vittavardhanau
वित्तवर्धनान् vittavardhanān
Instrumental वित्तवर्धनेन vittavardhanena
वित्तवर्धनाभ्याम् vittavardhanābhyām
वित्तवर्धनैः vittavardhanaiḥ
Dative वित्तवर्धनाय vittavardhanāya
वित्तवर्धनाभ्याम् vittavardhanābhyām
वित्तवर्धनेभ्यः vittavardhanebhyaḥ
Ablative वित्तवर्धनात् vittavardhanāt
वित्तवर्धनाभ्याम् vittavardhanābhyām
वित्तवर्धनेभ्यः vittavardhanebhyaḥ
Genitive वित्तवर्धनस्य vittavardhanasya
वित्तवर्धनयोः vittavardhanayoḥ
वित्तवर्धनानाम् vittavardhanānām
Locative वित्तवर्धने vittavardhane
वित्तवर्धनयोः vittavardhanayoḥ
वित्तवर्धनेषु vittavardhaneṣu