| Singular | Dual | Plural |
Nominative |
वित्तवर्धनः
vittavardhanaḥ
|
वित्तवर्धनौ
vittavardhanau
|
वित्तवर्धनाः
vittavardhanāḥ
|
Vocative |
वित्तवर्धन
vittavardhana
|
वित्तवर्धनौ
vittavardhanau
|
वित्तवर्धनाः
vittavardhanāḥ
|
Accusative |
वित्तवर्धनम्
vittavardhanam
|
वित्तवर्धनौ
vittavardhanau
|
वित्तवर्धनान्
vittavardhanān
|
Instrumental |
वित्तवर्धनेन
vittavardhanena
|
वित्तवर्धनाभ्याम्
vittavardhanābhyām
|
वित्तवर्धनैः
vittavardhanaiḥ
|
Dative |
वित्तवर्धनाय
vittavardhanāya
|
वित्तवर्धनाभ्याम्
vittavardhanābhyām
|
वित्तवर्धनेभ्यः
vittavardhanebhyaḥ
|
Ablative |
वित्तवर्धनात्
vittavardhanāt
|
वित्तवर्धनाभ्याम्
vittavardhanābhyām
|
वित्तवर्धनेभ्यः
vittavardhanebhyaḥ
|
Genitive |
वित्तवर्धनस्य
vittavardhanasya
|
वित्तवर्धनयोः
vittavardhanayoḥ
|
वित्तवर्धनानाम्
vittavardhanānām
|
Locative |
वित्तवर्धने
vittavardhane
|
वित्तवर्धनयोः
vittavardhanayoḥ
|
वित्तवर्धनेषु
vittavardhaneṣu
|