Sanskrit tools

Sanskrit declension


Declension of वित्ताढ्य vittāḍhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्ताढ्यः vittāḍhyaḥ
वित्ताढ्यौ vittāḍhyau
वित्ताढ्याः vittāḍhyāḥ
Vocative वित्ताढ्य vittāḍhya
वित्ताढ्यौ vittāḍhyau
वित्ताढ्याः vittāḍhyāḥ
Accusative वित्ताढ्यम् vittāḍhyam
वित्ताढ्यौ vittāḍhyau
वित्ताढ्यान् vittāḍhyān
Instrumental वित्ताढ्येन vittāḍhyena
वित्ताढ्याभ्याम् vittāḍhyābhyām
वित्ताढ्यैः vittāḍhyaiḥ
Dative वित्ताढ्याय vittāḍhyāya
वित्ताढ्याभ्याम् vittāḍhyābhyām
वित्ताढ्येभ्यः vittāḍhyebhyaḥ
Ablative वित्ताढ्यात् vittāḍhyāt
वित्ताढ्याभ्याम् vittāḍhyābhyām
वित्ताढ्येभ्यः vittāḍhyebhyaḥ
Genitive वित्ताढ्यस्य vittāḍhyasya
वित्ताढ्ययोः vittāḍhyayoḥ
वित्ताढ्यानाम् vittāḍhyānām
Locative वित्ताढ्ये vittāḍhye
वित्ताढ्ययोः vittāḍhyayoḥ
वित्ताढ्येषु vittāḍhyeṣu