Singular | Dual | Plural | |
Nominative |
वित्ताप्तिः
vittāptiḥ |
वित्ताप्ती
vittāptī |
वित्ताप्तयः
vittāptayaḥ |
Vocative |
वित्ताप्ते
vittāpte |
वित्ताप्ती
vittāptī |
वित्ताप्तयः
vittāptayaḥ |
Accusative |
वित्ताप्तिम्
vittāptim |
वित्ताप्ती
vittāptī |
वित्ताप्तीः
vittāptīḥ |
Instrumental |
वित्ताप्त्या
vittāptyā |
वित्ताप्तिभ्याम्
vittāptibhyām |
वित्ताप्तिभिः
vittāptibhiḥ |
Dative |
वित्ताप्तये
vittāptaye वित्ताप्त्यै vittāptyai |
वित्ताप्तिभ्याम्
vittāptibhyām |
वित्ताप्तिभ्यः
vittāptibhyaḥ |
Ablative |
वित्ताप्तेः
vittāpteḥ वित्ताप्त्याः vittāptyāḥ |
वित्ताप्तिभ्याम्
vittāptibhyām |
वित्ताप्तिभ्यः
vittāptibhyaḥ |
Genitive |
वित्ताप्तेः
vittāpteḥ वित्ताप्त्याः vittāptyāḥ |
वित्ताप्त्योः
vittāptyoḥ |
वित्ताप्तीनाम्
vittāptīnām |
Locative |
वित्ताप्तौ
vittāptau वित्ताप्त्याम् vittāptyām |
वित्ताप्त्योः
vittāptyoḥ |
वित्ताप्तिषु
vittāptiṣu |